________________
केशवकृतः कल्पद्रुकोशः १०१ अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः। वृद्धिस्तु वर्द्धन'चैवं साम्य स्यात्सोप्यं त्रिकः ॥१०॥ उदयश्च त्रिवर्गश्च शान्ति स्त्री स्यादमो नरि। . मन्त्री पुरोधाः सेनानीस्थिोन्तर्वेशिकस्तथा ॥१०॥ युवराजः प्रशास्ता च समाहर्तोपदेशकः । कर्मान्तिकः संनिधाता रूपाद्यधिकृतस्तथा ॥११०॥ मन्त्रपारिषदः पौरव्यावहारिकनायकौ। । पाटविको दुर्गपालो दण्डेश इति षट् त्रिकाः ॥१११॥ तीर्थानि शत्रुपक्षे स्युर्येषु चारः प्रयुज्यते । समाहर्तृप्रशास्तारौ नायकं चापवर्त्य तु ॥११२ महिषी मुख्यमन्त्री च वैद्यश्चेति पठन्ति ये । तेषामिमे त्रयः स्वीयाश्चाराणां स्युरगोचराः ॥ ११३॥ अतः स्वपक्षे तीर्थानि भवन्ति दश पञ्च च। चरन्ति पुरुषाः शत्रुपक्षे चेति चरास्त्रयः॥ ११४ ॥ प्राज्ञा दर्शननास्तिक्यप्रमादालसताक्रुधः । असत्यं दीर्घसूत्रत्वमेकेन बहुभिः सह ॥ ११५ ॥ प्रकाशे च त्रयो मन्त्रा मन्त्रितत्याग एव च । अघसंग इति ज्ञेया दोषा द्वादश भूपतेः ॥ ११६ ॥
१ द्रव्यं"?
२ शास्तिBK
३ मायकाK