SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः २०६ स्त्रियः पादूस्तु पन्नधी मोची प्राणहिता पुनः । उपानत्पादुका' पादात्सैवं वीथी रथी हिता ॥ ६२ ॥ विरजा रक्षिणी तद्वदायता पादुरित्यपि । स्त्रियां क्कीबे पादपीठपर्यायमथ तद्भिदः ॥ ६३ ॥ चर्म वल्कलवस्त्रत्वकतृणकाष्ठादिनिर्मिताः । नीवधी वरत्री स्यादुपनीना पदायता ॥ ६४ ॥ नधी वधी वरत्राथ प्रतिष्कपप्रतिष्कशौ । कशाश्वादेस्ताडनी स्यादथारा चर्मवैधिका ॥ ६५ ॥ स्यात्संदंशः कङ्कमुखं यन्त्रं कुन्दं भ्रमुः पुमान् । तैजसावर्तनी मूषा मूषिका मूष इत्यपि ॥ ६६ ॥ स्त्रियामावर्त्तनी चाथ भस्त्राका भस्त्रिका पुनः । प्रसेविका सेविका च चर्मणो वारिपूरणी ॥६७॥ स्फोटनी वेधनिका कृपाणी कर्त्तरी समे । दक्षिणोत्तरधारस्तु काष्ठपर्यायततकः ॥६८॥ वंशोथ वेधनी तु स्याच्छेदन्यथ शरारिका । रन्धकारिण्यथ पुनरारिका करपत्रिका ॥६६॥ स्वादीषीका तूलिकापि शाणस्तु निकषः कषः । पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥७०॥ १ पाथा २ स्यानुपदीना B चानुपदीनेति पाठः स्यात् ३ त्सुर्दश: B ४ कुन्द B ५ भस्त्रिकीB ६ चर्मयद्वारिपूरणम् B ७ तक्षणः ८ न्यपि B & रन्धCK २७
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy