________________
२०८ केशवकृतः कल्पद्रुकोशः करण्टको धौर्त्यमार्गस्तेयशास्त्रप्रवर्तकः । भ्राता शशोस्य 'भृत्यस्तु विपुलश्चाचलस्तथा ॥५३॥ वीतंसो स्त्री पक्षिमृगबन्धोपकरणे पुमान् । उन्माथः कूटयन्त्रं स्याद्वायुरा च द्वयोः स्त्रियाम् ॥५४॥ मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः । रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥५५॥ स्त्रियां तन्त्री घटीयन्त्रं स्यादुद्घाटनमित्यपि । कूपाज्जलोद्वाहनं स्यादरघट्टः पुमानयम् ॥५६॥ करणी लेपनी वेमा वायदण्डश्च पुंस्युभो। सूत्राणि तन्तवः पुंसि वाणिर्व्यतिरुभे स्त्रियौ ॥५७॥ वानी च वानं क्लीवे स्यात्तलिस्तूली तुरिस्तुरी । स्त्रियः स्युस्तन्त्रकाष्ठेऽपि स्त्रियां सूची तु सेवनी ॥८॥ वायदण्डे पुंसि वेमो न वा वेमाथ तत्र तु । तन्त्रवायशलाकायां प्रवाणं च प्रवाण्यपि ॥५६॥ सेवनं सीवनं स्यूतिस्त्रिषु स्यूतप्रसेवकौ । त्रसरः सूत्रवेष्टे स्याचूची सूत्रं तु पिप्पलम् ॥६ ॥ पाञ्चालिका पुत्रिका या वस्त्रदन्तादिनिर्मिता । सालभञ्जी लेप्यमयी या सैवाञ्जलिकारिका ॥६१॥
१ भृत्यौ तु २ डोरकौB ३ स्तनकोशेऽपिB ४ सूचीB