________________
केशवकृतः कल्पद्रुकोशः
गुल्मकेतुश्चापि भेदी वेध स्याच्छतमांसयोः । हरिद्रा' रञ्जनी स्वर्णवर्णा वर्णवती वरा ॥ २०७॥ दीर्घरागा वर्णधात्री जनेष्टा वर्णिनी च सा । पवित्रा हरिता पीता वराङ्गी शोभना शिफा ॥२०८॥ गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी । शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २०६॥ भद्रा दारुहरिद्रान्या स्थिररागा पचपचा | कटकटेरी पर्जन्या दाव कामवती च सा ॥ २१०॥ hi कालेयकं पीतदारु कालीयपीतके । रसस्य समलस्येचोखिये कांश मला मलाः ॥ २११ ॥ विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः । शिशुप्रियोरुणः खण्ड। रसजः फाणितं त षय् ॥२१२॥ श्रपि क्षुद्रगुडेोथस्याद्गुडः स्वादुश्च मोदकी । मधुरो रसपाकोत्थ काथोऽथ क्षुद्रशर्करा ॥ २९३ ॥ मत्स्यण्ड्यपि च मत्स्याडी मधुरा पिएडशर्करा । सा खण्डशर्करा चैव गुडपर्याय संभवा ॥ २१४॥
१५६
मधुपर्याय यर्था शर्कराह्नाथ खडके | तवराजः खण्डसारः खण्डजः खण्डमादकः ॥ २१५॥
१ रजनी B २ वरवर्णिनी B ३ परिता B ४ कीलीयK ५ मितामला : B ६ मोदन: B
७ स्थः B