________________
केशवकृतः कल्पद्रुकोशः ३६७ पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः । कल्पद्रो केशव'कृते फलिते नामसत्फलैः ॥३०॥ सर्पादिमः पञ्चदशः प्रकाण्डः सिद्धिमागतः ।
नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् । तद्भेदा स्तपनावीचि महारौरवरौरवाः ॥१॥ स्त्रियामवाची तद्भदेप्यथ संहार इत्ययम् । संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥२॥ "अराप्यन्द्री कालकर्स स्यादलक्ष्मीश्च नितिः । अकं दुःख मघं ककृच्छ्र बाधनमित्यपि ॥३॥ स्यात्पीडनं विडहनं पीडा पीडिश्च पीड्यपि । अतिरातिर्व्यथा पीडा बाधौ पुंसि स्त्रियामुभौ ॥४॥ विष्टिराजूः कारणा तु यातना तीव्रवेदना । 'याचनाथामनस्यं स्यादामानस्यं प्रसूतिजम् ॥५॥ भील "माभीलमपि चामीषां वस्तुनि च त्रिषु । महापापकृतः प्रेताः परेता 'अतिवाहिकाः ॥६॥
कृते फलिते मामसत्फलैरिति केवलंB पुस्तकेऽस्ति २ वीचीB ३ मर्वाचीB भाराप्योन्द्री०१B ६ स्तुB मसमिति पाठःसर्वत्र पीडB पाचतायाB १.मानीB 11 प्रातिBOE वाहिकी B