________________
केशवकृतः कल्पद्रुकेोशः
भोगस्त्रिष्वहि कोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् । गरोस्त्री गरलः च्वेडो गरलं विषमस्त्रियाम् ॥२१॥ स्त्रियां विषभेदे तु हालाहलहलाहले । हलाहलं हालहालं शौक्लिकेयं च न स्त्रियाम् ॥२२॥ सौक्तिकेयोथ सौराष्ट्रकः' स्यात्साराष्ट्रिकोऽपि च । वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥ ब्रह्मपुत्र दारकश्च पुंसि क्लीबे मता श्रमी ।
हिच्छत्रो मेषशृङ्गः कुलिको मधुसिक्थकः ॥ २४ ॥ इन्द्रो लाङ्गुलिको विष्णु लिङ्गपिङ्गलगोतमाः । मुस्त' को दालवाद्याः स्युरथान्ये जङ्गमाः पुनः ॥२५॥ स्युर्हग्दंष्ट्राविषानागाः पुच्छलो ममहाविषाः । वृश्चिकाद्याः पुनर्लोमविषा व्याघ्रादयः पुनः ॥ २६॥ लालाविषाश्च लूताया ' त्रापा नखविषाः पुनः । कालान्तराधिकविषा मूषकाद्यास्ततः परे ॥२७॥ दूषीविषं कृत्रिमं स्यादवार्यमौषधं विना । श्राशी शिस्तालुदंष्ट्रा जियोरन्तरालगा ॥ २८ ॥ कथाप्रसङ्गस्तु विषाद्वैद्यो गारुडकश्च सः । जाङ्गल्यथाहि तुण्डस्तु व्यालय| ह्याहितुण्डिकः ॥२६॥
६
३६६
१ कश्वसाB २ नारद B दारदः श्रम ३ विस्फुB ४ कन्दाB : माथा B
६ काB