________________
केशवकृतः कल्पद्रुकोशः ३६५ बलाहकश्चाश्वतर इत्याद्यास्तत्कुलाधिपाः। तत्तल्लक्षणसंयुक्तास्तत्तत्कुलसमुद्भवाः ॥१२॥ राजसो भुजङ्गार्थो भोगी स्यादथ वाहसः । चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥१३॥ स्त्रियां इन्भूर्मार्गभित्स्यावलूतोथ 'तिलिंसकः। गोनासो गोनसोऽपि स्याद् घोणसोथालगर्दकः ॥१४॥ जलपर्यायसार्थः समो राजिलकुंडुभौ । मातुलानो मातुलाहिर्द्विमुखः पुंस्यहीरणिः ॥५॥ अहीरणी चाथ पुनर्भाण्ड पुष्टस्तु कोकिलः । कन्दलान्तोथाश्वलाला स्त्रियां स ब्रह्मजिह्मगः ॥१६॥ निर्मोकरहिते तत्र निर्मुक्तो मुक्तकञ्चुकः । कुक्कुटादिः कुक्कुटाभो वर्णेन च रवेण च ॥१७॥ नागाः सर्वे काद्रवेयाः सपादा अपदाश्च ते । सकर्णाः कर्णरहिता मुखबालधराः परे ॥१८॥ इत्यादयो बहुविधा व्यालाः पातालभूचराः। सी तु सर्पिणी चाथ स्यादाहेयं त्रिपूत च ॥१६॥ विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः । स्फुटा स्फटा दर्वि दव्यौ भोगस्त्रि प्वथ वर्मणि ॥२०॥
तिलिसकःB २ ही द्विB ३ पुच्छB ४ ष्वस्यB