________________
३६८ केशवकृतः कल्पद्रुकोशः दुर्भोगभोगिनः क्लिष्टा भोग पर्याप्तजीविनः । कल्पद्रौ केशवकृते फलिते नामसफलैः ॥७॥ नारकाद्यः प्रकाण्डोऽयं षोडशः सिद्धिमागतः ।
जिनोऽकनिष्ठगो बुद्धः सर्वदर्शी महाबलः । सम्बुद्धः करुणाकूर्चा मारजिल्लोकजिच्च सः ॥१॥ दशाहः श्रीघनस्तापी बहुक्षमगुणाकरौ । त्रिमूर्तिर्दशभूमीशः खशयो वृद्धवाद्यपि ॥२॥ . महामुखो विश्वबोधो महाबोधिरहंमुनिः । 'द्वादशाक्षो वीतरागः श्वेतकेतुर्महामुनिः ॥३॥ धर्मचक्रो धर्मराजः सर्वज्ञः सुगतः स्ववित् । वागाशनिः कृश धनः पञ्चज्ञानस्तथागतः ॥४॥ समन्तभद्रो भगवान् धर्मकालः सुभाषितः । षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥५॥ सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः । शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥६॥
१ पर्याप्ति र नाम सत्फलैरिति केवलंB पुस्तकेऽस्ति ३ रहर्मुनिःB ४ द्वादशा” B ५ खवित्र ६ मि.B