________________
३४८
केशवकृतः कल्पद्रुकोशः
रेवा तु नर्मदा सोमोद्भवा स्यान्मेकला द्विजा । स्यात्पूर्वगङ्गापर्याया मुरलाच 'मुरंदला ॥ ३८ ॥ स्यादर्द्धगङ्गा काबेरी वासिष्ठी गोमती पुनः । गोदा गोदावरी भीमात्पला पि व्यम्बकेोद्भवा ॥३६॥ गोला ब्रह्माण्डसंभूता गौतम्यथ च बाहुदा । करतोया सदानीरा सैव स्यात्तवाहिनी ॥४०॥ सैत' वाहन्यथ शताद्दुद्भू रपि शितादम् । द्विद्री शुतु पराएताः स्त्रियामथ विपाट स्त्रियाम् ॥४१॥ विपाशाथ 'हिरण्यात्स्याद्वा हुर्वाहश्च शोणकः । काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ||४२|| वेदाग्रजा ब्रह्मसुता लक्षजाता च वाक्प्रदा । चन्द्रभागा चान्द्रभागी चन्द्रिका चान्द्रभागगा ॥ ४३ ॥
A
रथेष्ठा च रथस्था च सरयुः सरयूरपि । अमोघातनये ब्रह्मपुत्रो लोहित्य लोहितौ ॥४४॥ पयोष्णयजा भारती स्याद्विशाला मुकुलाप्यथ । " श्रोघनादा सुवेषा च सुप्रभा मानसी हूदा ||४५|| च्छोदा च पुनः शिप्रा गण्डकी विमलोदका । देवता तथैवान्या वितस्तेरावती शिवा ॥ ४६ ॥
A
१ मुद्गला B २ गौतमी B ३ वाहिन्यथCK ४ परावेताः ५ हिरण्या स्याCK ६ रथेष्टा BC ७ यावनादा सुवेषाCK ऊर्वनादसुषेमा B