________________
केशवकृतः कल्पद्रुकोशः ३४७ सचाप्य'प्रवहार्थः स्याद भिद्यउद्ध्यो 'द्रहोऽपि च । वहः सरखान्प्रवहः प्रवाहो रोध इत्यपि ॥२६॥ तरङ्गिणी सागरगा तटिनी चञ्चला धुनी। स्रोतस्त्रिनी द्वीपवती तलोदा हृदिनी नदी ॥३०॥ स्रवन्ती निम्नगा स्रोत्या सिन्धुः 'सस्नुत्सरस्वती । ऋषिकुल्यापगा माता धेना कूलंकषा शिफा ॥३१॥ अपगार्णा निरिणी रोधश्चकाच पार्वती। रोधस्वती समुद्रस्त्री हादिनी च वहा धुनिः ॥३२॥ हिरण्यवर्णा कः स्यात्सरिजम्बालिनीत्यपि । इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥३३॥ ' देवनद्याश्च पर्याया शिवपर्यायशेखरा । स्यात्पदी विष्णुपर्यायात्रिस्रोता भीष्मसूस्त्रियाम् ॥३४ सिद्धनद्याश्च पर्याया धर्मद्रव्यपि गान्दिनी । गङ्गा त्रिपथगापि स्यात्सुरा लम्बगमा पुनः ॥३५॥ हिमाद्रि पर्यायसुता स्वर्गपर्याय वाप्यपि । जहोर्भगीरथस्यापि प्रजार्था च कुमारसूः ॥३६॥ यमुनायम्यर्कसुता कालिन्दी च यमखसा । एवं तापी तु तपनी शनिपर्यायतोनुजा ॥३७॥
प्रवहार्यःck २ प्रहोB ३ सनत्BC ४ मात्राB५ देवनयोCk ६ नद्योश्चOK . लयगमाB ८ वाच्यपिB