________________
३४६
केशवकृतः कल्पद्रुकेोशः
तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् । स्यादथास्त्री परं पारं पारेपारमवारकम् ॥२०॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तम् ॥२१॥ श्रम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् । मर्यादा तटभूमिः 'स्त्री वेला स्यादवृद्धिरम्भसः ॥२२॥ डिण्डीरोब्धिकफः फेनो बुदबुदस्थासकौ समौ 1 निषद्वरोऽस्त्री 'जम्बालं तस्मिंस्तु कलिलो घने ॥ २३॥ श्रपि तु स्या स्यत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् । दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥ परिवाहः परीवाहो जलोच्छवासेऽथ निम्न | गभीर मतलस्पर्श गम्भारं चाप्यमी त्रिषु ॥ २५ ॥ *स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च । तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥
अनच्छं त्वप्रसन्नं स्यात्कच्च र मलिनं पुनः । कि पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥२७॥ दोहलं कलुषं चान्धमाविलं तद्विपर्यये ।
निर्मलं च त्रिषूत्तानात्पुंस्यगाधजले हृदः ॥ २८ ॥
१ स्त्री वेलेति B पुस्तके नापलभ्यते २ बुद्बुदाB ३ जम्बालस्तस्मिंस्तु B
४ स्याध्येव B ५ स्थायमस्थायं चागाधमस्तारं B