________________
केशवकृतः कल्पद्रुकोशः १८६ सर्व प्रतिकृतिकृतिरन्यदुर्वचलेखनम् । पुस्तस्य वाचनं शीघ्रं नाटिका ख्यायिकासुधीः ॥५०५।। समस्यापूरणं वाणवेत्रादिपट्टिकाकृतिः । तर्कुसाध्यं सूत्रकर्म तक्षणं वास्तुकर्म च ॥५०६॥ रत्नज्ञानं धातुवादो मण्यादेरपि रञ्जनम् । तदाकारपरिज्ञानं वृक्षायुर्वेद एव च ॥५०७॥ मेषादियुत्सारिकादिलापमुल्लापनं तथा । वेणीमुष्टिज्ञता म्लेच्छशास्त्रभाषासु नैपुणम् ॥५०८॥ पुष्पस्य शकटीज्ञानं यन्त्रं तद्धारणं तथा। अभेद्यस्यापि हीरादेर्भेदसंपादनादिकम् ॥५०६॥ मनः समस्यारचनं छलं कोषाद्यभिज्ञता । वस्त्रान्यथाकृति तमाकर्षः शिशुचेष्टितम् ॥५१०॥ विघ्नज्ञानं ' जयज्ञानं वैतालिककवित्वधीः । तुलाद्यैः पीतवं मानं द्रुवयं कुडवादिभिः ॥५११॥ पाय्यं हस्तादिभिरथ जालान्तरगते रवः । किरणेन्तर्गतं सूक्ष्मं रजसः कणमुत्तमम् ॥५१२॥ त्रिंशांशस्तस्य विज्ञेयः परमाणुयोरयम्। तत्त्रयंत्रसरेणुः स्यात्तद्वयं वंशिका स्त्रियाम् ॥५१३॥
१ सर्वप्रतिकृतिरन्यस्त्वे K.२ लेखनी k c ३ तर्क CK कोशाध १ जप B. ६ यौवतं B ७ याप्य B८ रथ B