________________
१०४ केशवकृतः कल्पद्रुकोशः चक्रं पुमानरिद्धारानेमी स्त्री नेमिरित्यपि। प्रधिरस्त्री द्वयोराणिः स्त्रियामाणीति चाप्यणी॥१३५॥ रथानकीलकेनाभि भी चक्रस्य पिण्डिका। स्त्रियामथो ना कुवरः कूवरो ना युगंधरः॥ १३६ ॥ अस्त्रियामप्यथ युगमस्त्री यानमुखं पुनः । ईषान्तबन्धनं चापि धूढूर्वी च स्त्रियावुभे ॥१३७॥ युगान्तकीले 'शम्या स्त्री तत्स्थाने गर्तमद्वयोः । अनुकर्षो दावधस्थ मासङ्गास्तु युगान्तरम् ॥ १३८ ॥ रथगुप्तिर्वस्थाऽस्त्रीस्यूरथाङ्गान्युपस्कराः । नियन्ता प्राजिता यन्ता सूतः सव्येष्ठ सारथी ॥१३॥ दक्षिणेस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः । रथिनः स्यन्दनारोहा रथिका रथिरा अपि ॥१४॥ रथबजे स्त्रियां रथ्या रथकव्याप्यथ स्त्रियाम् । द्वयोः प्रेक्षा तु दोला स्त्री यानं वा पुंसिन स्त्रियाम् ॥१४१॥ विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि । हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥१४२॥ मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः । मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥१४३॥
३ शस्या ४ स्थंपा
१ नरिर्धारा ? २ इषान्त ५४ B२ म्बनः
५ स्यु
६ न्यप ?