________________
३८२ केशवकृतः कल्पद्रुकोशः ऐरावतोदिपर्यायभिन्मरुत्वांस्तुलोपि च । अर्की विडोजा मघवा बैकुण्ठाण्डीरकौटिराः ॥२०॥ वृत्रो घनाघनः शक्रः "सुनासीरः पुरंदरः । पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥२१॥ देवपर्यायतः श्रेष्ठपर्याय ऋषभध्वजः । धाराङ्करो दुश्चयवनः कौशिकश्चन्दिरस्तपः ॥२२॥ पुलोमपाकनमुचिबलवृत्रनिषूदनः । वास्तोः सुराणां प्राच्याश्च लोकानां च दिवःपतिः ॥२३॥ शच्या अपि च जम्भारि पर्यायो माहिरो हरिः । खराट् संक्रन्दनोनुग्रधन्वा पर्थज्ञ इत्ययम् ॥२४॥ 'पामनेमिर्वि डोजोपि वज्रपाण्यर्थ इत्यपि । पूतकतुर्महेन्द्रश्च दल्मी वाणस्तुलोपि च ॥२५॥ देवत्रिलोकीपर्यायराजार्थो मघवानपि । प्राचीनबर्हिः सुत्रामा"सूत्रामापि वृषः पुनः ॥२६॥ शतक्रतोश्च पर्यायः सहस्रान्नयनस्य च । स्याभुतास्तुरापाट् च तप श्रातङ्करावणी ॥२७॥ किणालातश्च हरिमान्वियुतो वज्रदक्षिणः । देवदुन्दुभिपर्जन्यौ बाहुजज्ञोस्य तु प्रिया ॥२८॥ १ अर्को B २ मघवोB ३ ण्डिर B ४ शुनासीरःB ५ शेB ६ स्व (ख) दिर. स्तपःB ७ पर्यायामहिरोB यथक्षB E यामB १० वाणाB ११ चूत्रामाCK सूत्रीमा सूत्रोमीपिB १२ न्विपुतो। १३ तक्षोB