________________
३३२ केशवकृतः कल्पद्रुकोशः श्वेतोदरः श्यामपृष्ठः 'कोनीलो जलवत्रिका। पुष्कराच्छायिका पद्मशायिन्यथ च विष्किराः ॥१२६॥ ताम्रचूडो विवृत्ताक्षः कुक्कुटश्चरणायुधः । कालज्ञः कृकवाकुः स्यान्नियोद्धा नखरायुधः ॥१३०॥ बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः । कामकाकुरवो झिल्लीकण्ठोपि गुणलोचनः ॥१३१॥ वतः पतः परापारापारेभ्यश्चातिमानवान् । स्यान्मदनमोहनवाग्विलासी रक्तनेत्रवान् ॥१३२॥ कण्ठारवो गृहार्थेभ्यः कपोतोप्यथ कामुकः । ३अंतिपिच्छः कलरवो वग्देशी छुल्ठुलारवः ॥१३३॥ कोकथुस्तु वनोद्भते धूसरो धूम्रलोचनः । भीषणोग्निसहायः स्यादहनो गृहनाशनः ॥१३४॥ भेदा एषां बहुविधा गृह्याणां वनचारिणाम् । पुंस्कोकिलः कलरवः पिको मदनपाठकः ॥१३५॥ वसन्तदूतो वासन्तः कोकिलो मधुगायनः । कुहरवः परभृतः सुधाकण्ठो वनप्रियः ॥१३६॥ घोषयित्नुः कामतालो मदोल्लापी रतोद्वहः । सुतर्दनोऽपि ताम्राक्षः कलकण्ठा कुनालिकः॥१३७। ५ फानीलेB २ च्छादिकाCK ३ अघिB ४ वाग्देशीB ५ पोषयित्नुःB ६ सुदर्शनेाऽपिB