________________
१२६ केशवकृतः कल्पद्रुकोशः भोगावली 'वन्दिपाठो वसुकीटस्तु याचकः । संसप्तकास्तु समये समरादनिवर्तिनः ॥३३३॥ संशप्तका श्रथ रजः क्षोदः सान्ते उभे च षण । रेणुस्त्रिषु रजः क्लीबे धूलिधूली स्त्रियामुभे ॥३३४॥ पुंसि पांसुश्च पांशुश्च वातकेतुः क्षितः कणः । अस्त्री तूस्तमपि क्षोदश्चूर्णः सर्वत्र चूर्णिते ॥३३५॥ संभारः पिञ्जलस्तु स्यात्समुत्पिञ्जो भृशाकुले । महासमरतूर्येऽस्त्री पटहाडम्बरौ समौ ॥३३६॥ ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् । वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥३३७॥ कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् । विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥३३॥ एषां वस्त्रे कोणभेदात् पताकाध्वजकेतवः । अस्योच्चूडावचूडाख्यावूर्वाधोमुखकूर्चके ॥३३६॥ अहं पूर्वमहं पूर्वमित्यहपूर्विका स्त्रियाम् । एवं चाहंप्रथमिका तथाहंश्रेष्ठिकापि च ॥३४॥ दादात्मनि या श्लाघा साहंपुरुषिका स्त्रियाम् । परस्परं योहंकारः सेोहमहमिका स्त्रियाम् ॥३४१॥
। वन्दिपागे B २ वर्ण: BK