________________
३८
केशवकृतः कल्पद्रुकोशः
दतो रदा भक्षमाः खरवोदंशका रथाः । पुंसि लबे च दशनाश्चत्वारस्तेषु मध्य गाः ॥ १५६ ॥ राजदन्तौ श्रेणिat द्वावधश्चोपरितः स्थितौ 1
स्त्रियां क्लीषे च रसना रसाला रसना रसा ॥ १६०॥ रसिका पि च लोलार्था जिह्वाप्यमृतवर्षिणी । रसमाता च काकुत्स्त्री तालु क्लीब्रे च काकुदम् ॥ १६९ ॥ श्रपि वक्तदलं चाथ घण्टिका गलशुण्डिका । सुधालवा लम्बिका स्यादन्याओ मूमजिह्निका ॥ १६२॥ प्रत्युपाभ्यां जिह्विका स्याच्छिरोधिरपि कम्धरा । ग्रीवापि धमनिः सा तु त्रिरेखालंकृता यदि ॥ १६३॥ कम्बुपर्याय 'ग्रीवार्था स्त्रियां घाटा कुकाटिका ।
बचावटोपि स्यादस्त्रियां च कृकः पुमान् ॥१६४॥ वीतनौ कृकपार्श्वस्थौ धमनी ग्रीषयेोः पुरः । नीलः पुमांस्तयोः पश्चात् स्त्रियां मन्या कदम्बिका ॥१६५॥ स्त्री निगरणः कण्ठो गलः स्यादथ तम्मणिः । स्त्रियां काकलं चाथ क्लीबे भुजशिरः पुमान् ॥१६६॥
१०
* स्कन्धोंसारखी पुमान्स्कन्धा बाह्रर्थाच्विखरं तयोः । संधीउरोंगे स्यातां जत्रुणी तदधः खियाम् ॥१६७॥
१ मा: B २ रशना B ३ वर्ष णी B ४ काकुस्त्री B ५ KC ग्रीवा कम्बुपर्यायात् B ७ नाटक: B ८ धर्मनी B ६ पुनः B १० स्कन्दो B
* K स्कन्धांसि K