________________
केशवकृतः कल्पद्रुकोशः
नेत्रार्थादम्बुपर्यायं बाष्पास्राव' श्रु रोदनम् । नालोक तम स्त्रियामच्णारूर्ध्वं ये रोमपद्धती ॥ १५० ॥ भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूपके । नेत्ररोमणि पचमास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥ मुद्राद्वाटने स्यादुन्मेषश्चोन्मिषश्च सः ।
३७
arr विकूणिका नस्या नासिका सिद्धिनी' च सा ॥१५२॥ गन्धनाडी र गन्धवहा गन्धज्ञा गन्धनालिका । विकूणिका नभाः क्लीबे घ्राणं नो नर्क' नर्कुटे ॥१५३॥ नासा नक्का नसापि स्यात्तज्जे नासिक्यमित्यपि । श्रष्ठोऽधरश्च दन्तार्थाद्वस्त्रच्छ ' दनयोरपि ॥ १५४ ॥ पर्यायो वाचः पर्यायाद्दलपर्याय इत्यपि । तयोः प्रान्ते किस्सृक्काणि सृक्कणीति च ॥ १५५ ॥ तयोरोसिकं तस्मादधस्तु चिबुकं चिबुः । सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपालकः ॥१५६॥ हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः ! कूर्चमस्त्री पुमान्घोट प्रास्यलोम च भासुरी ॥ १५७॥ दाडिका दंष्ट्रिका दाढा द्राढास्ताश्चर्वणार्थकाः । दन्ता वक्तखुरा जम्भा हालवो" रदना द्विजाः ॥ १५८॥
B
१ वस्तु B २ शिङ्खिनी सिङ्खणी ३ मालिगंन्ध B ४ नक्कत कुटेK ५ नका ६च्छा ७ पुन: ८ त्रिबुB ६ क: B १० द्वालचोB
* ára: à.