________________
१८ केशवकृतः कल्पद्रुकोशः श्रारोहणं स्यात्सोपानं पाषाणेष्ट्यादिनिर्मिते' । काष्ठादिनिर्मिता सा स्यानिःश्रेणिरधिरोहिणी ॥५॥ निः श्रयण्यपि निःश्रेणी ऊहनी तु समूहिनी । समूहनिर्बहुकरा शोधनी व्यवहारिका ॥८६ ॥ संमार्जनी वर्द्धनी स्यात्सैवोक्ता तृणकूचिका । पुंविमार्गः सुहरिणी सैवार्द्धन्दुसमाल्पिका ॥ ७ ॥ क्लीबे सुहरणं तत्स्यात्सा समा काष्ठकीलके। खचिता पझटी ज्ञेया यष्ट्या व्याथ निघर्षणम् ॥८॥ संस्थानं चाथावकरः संकरः क्षिप्तके मुखम् । स्यान्निःसरणमाघाटो मर्यादाप्यवहारकः ॥६॥ पत्तनादिपरिच्छेद संनिवेशो निकर्षणम् । प्रतिहारः प्रतीहारो वातमञ्चक इत्यपि ॥ १०॥ इंद्रकोशस्तदुपरि दारु तिर्यक् स्थितं हि यत् । उत्तरङ्गोथकाष्ठादिनिर्मिता शालभञ्जिका ॥ ११ ॥ पाञ्चालिका पुत्रिका स्यादथ लेपमयी तु या । संपादिता शिल्पिवरैः सा स्यादञ्जलिकारिका ॥१२॥ मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः । अपि द्वयोः स्यात्पदवी सरणिः सरणी स्मृतिः ॥ १३ ॥
1 ता २ श्रेxc ३ हि ४ मार्गः सु मार्गस्तु५ सू ६ सू Kc ७ बेप्य