________________
केशवकृतः कल्पद्रुकोशः ३२७ । स्यात्' पत्राङ्गी पिपतिषन् 'नभसंगम इत्यपि । पतत् वाजी विहायाः स्याच्छकुन्तिस्ते चतुर्विधाः ॥४॥ तत्रादौ प्रतुदा गृध्रस्तायश्चिल्लो विजृम्भणः । आतायी' शबली दूरदर्शी स्याभुजगान्तः ॥८॥ शाल्मलीस्थो वज्रतुण्डो गरुत्मान् खगराट् पुनः । सुमुखः शोभनास्यः स्यान्मणितुण्डस्तरक्षकः ॥६॥ अपि संघातचारी स्यात् मेस्तुण्डो महाखगः । - श्येनस्तरखो दाक्षाय्यो दूरदर्शी शशादनः ॥७॥ कामान्धस्तीत्रसंतापः क्रव्यादस्ताय॑नायकः । वेगी खगान्तकः क्रूर एतभेदा अनेकशः ॥८॥ क्षेमंकरीप्रभृतयः पुनर्गोष्ठचरादयः । पक्षिशक्रश्च भासश्च गुह्यो विसर इत्यपि ॥६॥ शालियाजा वडाश्चैव लङ्गवः प्रालिका अणिः । रगणाश्चैव संवाणा गृध्रा अपि च वेसराः ॥१०॥ अचण्डिकाः" कविकाश्च द्रोणकाश्चावहावकाः । पापर्द्धिरसिकैज्ञेया गन्धमादनसंभवाः ॥११॥ नीलच्छदस्तुकरण लम्बपर्णा रणप्रियः । रणमत्तः पिच्छवाणः स्थूलनीडो भयंकरः ॥२॥
१ पत्राङ्ग:B २ नभासंगमB ३ प्रतुदोB ४ आतापीB५ सक:B ६ संधानवारीCk ७ मेरुB 5 श्येन इत्यायधंद्वयंB पुस्तके न दृश्यते ६ भासन्तःB १. अपिB
११ मा:B १२ करणेkC