________________
२७४ केशवकृतः कल्पद्रुकोशः धूर्तः स्वर्णाभिधानोऽपि मादनः शिवशेखरः । कृष्णपुष्पः शिवस्निग्धः सचिवो विषनाशनः ॥२२७॥ खर्जूनः' कालहा पुष्पः खरकण्टफलोऽपि सः । मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥२२८॥
रोथ राजधत्तूरो राजस्वर्णो महाशिवः । भ्रान्तो निःश्रेणिकापुष्पस्तत्फले मातुलात्मजः ।।२२६॥ स्यादस्त्रियामथ पुनः करकस्तु' युगच्छदः । स्यान्महापीतकान्तेभ्यः पुष्पोऽपि कनकान्तकः ॥२३०॥ कोविदारः काञ्चनारः कुद्दालोथार्कसंज्ञकः । क्षीरच्छदः क्षीरकाण्डः खर्जुनः शिवपुष्पकः ॥२३१॥ जृम्भणो विष्टरः क्षीरी प्रतापोऽपि विकीरणः । श्रास्फोटकः सदापुष्पः फलः स्याच्छुकतूलयोः॥२३२॥ तत्र शुक्ले शूकरार्कः प्रतापो वृत्तमल्लिकः । राजार्कस्तु सदापुष्पो वसुकोत्यर्क' इत्यपि ॥२३३॥ काष्ठीलोऽपि च मन्दारः श्वेते पृथ्वीक इत्यपि । रुको रुचुकोऽपि स्यादीर्घपुष्पार्थकोऽप्यथ ॥२३४॥
। खजूरइत्याधर्धद्वय CK पुस्तकयो स्ति केवलं पुस्तक उपलभ्यते २ स्तुपुग स्तूपग ३ अस्फोटक: KC ४ फाल:B ५ सर्क: अलर्कः अम० ६ श्वेतB ७ इत्यथB ८ रुबुको रुवको