________________
__ केशवकृतः कल्पद्रुकोशः ४४६ अपह्नु तिनिह्र तिश्च निळु ती स्यादपढे ती । सुप्रलापः सुवचनं संदेशगिरि वाचिकम् ॥३०॥ श्राज्ञा शिष्टिनिराविभ्यो देशो'नियोगः शासनम् । अनुवादोप्यथाहूय प्रेषणं प्रतियातनम् ॥६१॥ संविसंधास्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोभ्युपगमः प्रतिज्ञागूश्च संगरः ॥२॥ वाक्क्रोधगर्भा वैद्योता स्नेहगर्भा तु माल्लुका । निर्वेदगर्भा निःसंगा दैन्यगर्भा तु नश्वरी ॥३॥
कुटिनारी तु या कूटवाग्वैदर्भ च तम्मतम् । वर्करस्तु स एवोक्तो यदि व्यर्थैः पदैः कथा ॥४॥ हत्कार प्रार्तशब्दः स्यादोवल्लिाघगर्जने । मुखघण्टा हुलहुली गल्लवायमथ श्रमात् ॥६५॥ सुखनिद्रादिशब्दो यस्तत्र नन्दीमुखी स्त्रियाम् । धुरिका श्वासहेतिश्च चोरिका 'टरटोऽपि च ॥६६॥ अङ्गष्ठतर्जनीशब्दः स्त्रियां सा छोटिका मता। अङ्गुष्ठमध्यमाशब्दो मदस्फुटिरुदीरिता ॥१७॥ स एव हस्तचटकारोप इत्यभिधीयते । । कोयष्टिकादेः स्तभनं रोलोऽस्पष्टरवे पुमान् ॥८॥
परियोगशासनम् B २ संचित्संधाCK ३ वेद्योताB ४ भल्लकाB १ कुटिलाटी तु या टेB ६ धूरकारB ७ मल्लवाचB ८ नान्दीB & ठरटोB
२७