________________
केशवकृतः कल्पद्रुकोशः ३३७ डंडुलः पिङ्गालोऽथ स्युः कीटास्तत्र तमो मणिः । प्रभाकीटः कीटमणिः 'खद्योतो द्योत इत्यपि ॥१७४॥ ज्योतिषोपी गिणो माली वीजः स्यादुपसूर्यगः । पतङ्गः शलभोऽपि स्याद्धान्तचित्रो निमेषरुक् ॥१७॥ तैलकीटस्तु षड्विन्दुस्तैलिनी द्रुनाशिनी । शक्रगोपस्तु वैराटिर्वर्षाभू स्तिन्तिभोग्निकः ॥१७६॥ रक्तवर्णश्चाग्निरजो भ्रमरस्तु "शिलीमुखः । रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥१७७॥ पुष्पंधयः कलालापो द्विरेफो मधुलोलुपः । इन्दिन्दिरोलिझकारी भसलो भ्रमरेऽपि च ॥१७॥ अली च चञ्चरीकः स्यात्पर्यायान्मधुपुष्पयोः। ' लिट्पः कीटः पालिपालौ पालितः सूदनः पुनः ॥१७॥ भृगराजश्चालिमको मधुलेही मधुव्रतः । वेणुपर्यायवासी स्याद् भ्रमरी कोशकारिका ॥१८॥ पेशस्करी कीटयो निर्मक्षिका कीटसंभवा । कीटमाता वान्तिकरा वर्वणा नीलमक्षिका ॥१८॥ 'भम्भरीली कर्वराङ्गा जीवत्कृमिपुरीषका । "पायला त्वमृतोत्पन्ना वमनी सरघा सरट् ॥१८२॥ । स्यादुयोतितB २ गणोB ३ स्तित्तिभोB ४ शिलामुखःB। १ भम्भरो (स) जीB ६ जीवस्क्रिमिपुरीषगाB ७ पापला ८ सराटB