________________
केशवकृतः कल्पद्रुकोशः
यवतिक्ता महातिक्ता दृढपादा च' सर्पिणी । नाकुली ने मीनापि शंखिनी पत्रतंडुली ॥ ४१० ॥ तिक्ता माहेश्वरी यावी शाखिन्यथ घनेश्वरी । रौद्री जटा रुद्रजटा सुगन्धा सुहवा पुनः ॥ ४११॥ रुद्रा सौम्या रुद्रलता महाराजजटा च सा । पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ||४१२॥ सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला । ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥४१३ ॥ दुर्वरा कटभी ज्योतिर्लता दीप्ता मतिप्रदा । मेध्याऽमृताथ लवणा काकाण्डी वायसादिनी ॥ ४१४ ॥ तेजोवती बहुरसा कगुणी कनकप्रभा । सुवर्णनकुली तीक्ष्णसुवेगा वायसीति च ॥४९५ ॥ तेजस्विनी शैलसुता सुतैला च यशस्विनी । श्रग्निदीप्ता सुरफला सौम्या लवणकिंशुका ॥४१६॥ श्रीलता " गीर्लता तीव्राग्निगर्भा चाग्नितः फला । पारावतपदी" ब्राह्मी मेध्या मेधाविनीत्यपि ॥४१७॥
पीता धीरा पीततैला सितपुष्पी तु गर्दभी । दधिपुष्पाऽद्रिकर्णी च कटभी विषहन्त्र्यपि ॥ ४१८॥
१ ऽवसर्पिणीB २ घनेB ३ जटी B
७ श्रीलता kB = पण्या नखपदी B
२६५
४ रुद्र B ५ ऽथ B
६ दनी B