SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः १६३ अशोकवर्तिकापि स्यादथ पिष्टभवा भिदः । चणकप्रभवा पिष्टी पिष्टिका माषसंभवा ॥२७०॥ यवानीहिङ्गुलवणैः संयुक्ता गर्भसंस्थिता । पूरिकेव विधातव्या शमिका वेठिका तु सा ॥२७१॥ 'कचूटिकाथ समिता घृताक्ता द्राक्षया युता । एलालवङ्गकर्परमरिचैः परिवारिताम् ॥२७२॥ क्षिप्त्वा तु समितां लम्बपुटे वेष्ट्य घृते पचेत् । । ततः खण्डे न्यसेत्पक्वे गुह्यकः सोपि चास्त्रियाम् ॥२७३॥ सुशुद्धसमिताप्रस्थं विमर्च पयसा सह । यावत्तदम्लतां याति तावत्स्थाप्यं घटान्तरा ॥२७४॥ सच्छिद्रोदञ्चने न्यस्तं तप्ते घृतकटाहके। परिभ्राम्य परिभ्राम्य पातयेत्कुण्डलाकृतिम् ॥२७॥ परिपक्कां सितालेहनिर्वापितकदुष्णकाम् । सा कङ्कणी कुण्डली स्यान्मोदको गोलकः पुनः ॥२७६॥ लड्डुकोपि च तद्रेयाः समितां परिशोधिताम् । घृते विपक्कामापाकं शीतलां सुसितान्विताम् ॥२७७॥ सघृतां गोलकीभूतां सघृष्टश्चमसीभवः । घृतेन मर्दितां तोयैः सम्बद्धां विपचेघृते ॥२७॥ करिका२ घृता B ३ वेर
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy