________________
केशवकृतः कल्पद्रुकोशः ७ हव्यं कव्यं देवपितृदेयमन्नादिकं कमात् । श्राज्ये तु दधिसंपृक्त पृषदाज्यं पृषन्तकः ॥३॥ दना तु मधुसंपृक्तं मधुपर्कोऽस्त्रियामथ । ... हवित्री स्त्री होमकुण्डं बर्हिमुष्टिस्तु विष्टरः ॥१४॥ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । राद्धं सिद्धमथो चारुवता मासोपवासिनी ॥६५॥ अग्निहोत्र्यग्निचित्साग्निराहिताग्निरथापि च । अग्न्याधानमग्निहोत्रमग्निरक्षणमित्यपि ॥६६॥ धर्माग्निस्तु महाज्वालो महावीरः प्रवर्गवत् । . वेदपाठश्च होमश्चातिथ्यर्चा पितृतर्पणम् ॥१७॥ भूतादिभ्योन्नादिदे ये स्त्रीपुंसोर्वलिरित्यपि । ब्रह्मदेवनरपितृभूतयज्ञा श्रमी क्रमात् ॥१८॥ चत्वारस्ते पाक्यज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः । त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥६॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् । प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥१०॥ प्रदेशनं विश्रणनमतिसर्जनमित्यपि । विसर्जनं च पुंसि स्यादुत्सर्गः स्पर्श इत्यथ ॥१०१॥
१ पृषातक:DKS २ धर्मा B३ या ४ यंB