________________
केशवकृतः कल्पद्रुकोशः
दिधीषुर्विधिषुज्र्ज्येष्ठा स्यादयेदिधिषुः पुनः । पुंस्येतासां धवा एते दीर्घान्ताः स्युः पुनश्च षट् ॥५२॥ पर्यायमती प्रज्ञा प्राज्ञा प्राज्ञी ततः पुनः । शूद्रस्य भार्या शुद्री स्याच्छूद्रा तज्जातिरङ्गना ॥५३॥ श्राभीरी तु महाद्री जातिपुंयोगयोः समा । श्रार्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ॥ ५४ ॥ उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः । श्राचार्याणी' तु पुंयोगे स्यादार्य क्षत्रियीति च ॥५५॥ उपाध्यायान्युपाध्यायी सश्मश्रुर्नरमालिनी । नरपालिनी सा च स्यान्नरनारीविलक्षणा ॥५६॥ पोटा तु सैव पोढा तु वोढा कुहककारिका । कानीनः स्यात्तु कन्याजे सुभगायाः सुते त्रिषु ॥५७॥ सौभागिनेयः स्यात्पारस्त्रैणेयश्च परस्त्रियाः । भार्योन्यभार्यायां पुत्रस्योत्पत्तिकारिणि ॥५८॥ भार्याजितः काकरूकः स्त्रीजितः स्त्रीवशोऽपि च । ar धामिव धामी च जामिश्चैव सहोदरा ॥५६॥ सोदरा भगिनी भनी स्वसा जामिश्व" सा पुनः । ज्येष्ठा चाथ कनिष्ठा स्यादम्बिका तत्तद्भवे ॥ ६० ॥
२६
१ नी सि० कौ ( श्राचार्यादयत्वं च ) २ ठाBK ३ ठाK : ₹. BK ५ दिक: KC ६७ : BC८ स्वB वाK