________________
केशवकृतः कल्पद्रुकोशः २७ जामेयो भागिनेयः स्यात्स्वस्त्रीयः कुतपोद्वयोः। स कष्टभागिनेयो यः सपत्नीतनयः स्वसुः ॥६१॥ नता पौत्रः पुत्रपुत्रपर्यायस्तस्य चात्मजः । प्रतिनता' प्रपौत्रः स्यात्षष्ठस्तु स्यात्परंपरः ॥६२॥ पत्युः स्वसा ननन्दा स्यान्ननान्दा नन्दिनीति च । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥६३॥ दम्पत्योतृवर्गस्य भार्यास्तुल्याः परस्परम् । यातरश्चाथ दंपत्योः पितरौ श्वाशुरौ च तौ ॥६४॥ जरन्तकः शतानीकस्ते श्वश्वौ मातरौ तयोः । स्त्रीभ्राता देवरः शालः संयुक्तो वारकीति च ॥६५॥ वार्गरोथ कुली श्वश्रूज्येष्ठा स्त्रीभगिनी च सा । कनीयसी तु शाली स्यात्सैवोक्ता केलिकूचिका ॥६६॥ तद्भर्तरि तु शाल्यूढा शाल्यूढोऽपि सखाप्यथ । भर्तुभंत लघुर्देवा देवरो दिविरोग्रजे ॥६७॥ भावुकः श्वशुरो" ज्येष्ठो जामाता जन्य इत्यपि । पुत्र्यर्थेभ्यः पतिरथ दुहित्रर्थात्सुतार्थकः ॥६॥ दौहित्रः समदूनंता द्वितीयकुलधारकः। पाण्मातुरः स्यात्षणमातृ जातेऽपि स्यादथोत्तरे ॥६॥
१ प्रणप्तापि २ वारकीलक:B ३ वागारोB ४ स्व ५ भूठा ६ थर • भ्रातृसुरः भ्रातृश्वगुरश्रव ८ दयोन्ने ?