________________
केशवकृतः कल्पद्रुकोशः भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम्' । पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्यपि । श्रन्या पाणिगृहीता' स्यात् द्वितीया सहधर्मिणी ॥४४॥ पूर्विण्यापन्नसत्त्वा स्यादन्तर्वन्युदरिण्यपि । अस्त्रियां दोहदं क्लीबे दौहृदं लालसा स्त्रियाम् ॥४५॥ श्रद्धालुर्दोहदवती स्त्रियां गर्भाशयस्तु ना। . जरायुर्ना चास्त्रियां द्वे कललोल्वेऽपरामरे ॥४६॥ स्त्रियां क्लीबे जरायुः स्यात्सान्तमेवाथ वै पुनः । गर्भस्यैवाष्टमो मासो देवमासोप्यथ स्त्रियाम् ॥४७॥ कुमारभृत्या सा बाल तन्त्रं गर्भिण्यवेक्षणम् । क्लीबे विजननं गर्भो गरभोचूड' इत्यपि ॥४८॥ प्रसवोऽपि प्रसूति स्त्री नमिका कोटवीत्यपि । धात्री स्यादुपमात्रा भर्तुः पल्यः परस्परम् ॥४६॥ एकपल्यः सपल्यः स्युर्गणिकादेर्गणे तु षण् । गाणिक्यं यौवतं पौंस्नं स्त्रणं गार्भिण्यमित्यपि ॥५०॥ पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिनी । ज्येष्ठायामप्यनूढायामूढा या स्यात्कनीयसी ॥५१॥
मC २ ज्य: ३ च...ला ४ था ५ चुण चूरच (भयर)