________________
केशवकृतः कल्पद्रुकोशः २६६ श्वेतपुष्पी पुत्रदात्री बृत्तपत्रा सुवल्लरी । गन्धालुधमरी वेशा' जाता वातारिकाप्यथ ॥४४६॥ पत्रवल्ली दीर्घवल्ली खरपर्णी विषादिनी। अम्लातकी सुपर्णी च पलाशी काञ्जिका च सा॥४४७॥ अम्लपत्री रसाम्ला स्यादथ स्युः क्षुपजातयः । अहिच्छत्रा मिसिर्योषा शताह्वा पोतिकाशिका ॥४४॥ स्ववाग्वज्रभूरिवनशतेभ्यः पुष्पिका पुनः । संघातशतसूक्ष्मेभ्यः पत्री छत्रा च कारवी ॥४४६॥ सुगन्धा माधवी चाथ सुपुष्पा सुरसापि च । सुरसा तालपर्णी च निःश्रेया वनजापि सा ॥४५०॥ अवाक्पुष्पा शीतशिवा शालिनी मधुराप्यथ । शालिपर्णी तु सुदला दीर्घमूला सुपर्णिका ॥४५१॥ विदारिंगन्धा सुमतिर्दीर्घपत्री गुहा ध्रुवा । कुमुदा पिच्छिरा सौभ्या नद्याम्रस्तूपदंशकः ॥४५२॥ समष्ठीलः कोशफलः कोशाम्रश्चाम्रगन्धकृत् । गण्डीरश्चाथ बृहती वार्ताकी स्थूलकण्डका ॥४५३॥ महती सिंहिकाऽक्रान्ता सुण्डाकी राष्ट्रिका कुली। कण्टाली कट्फला कण्टतनुः कण्टालुरित्यपि ४५४
, मिरीB २ वतारिकाB ३ कोरवीB ४ तालपर्णी तु निश्रेणिनिभेणीB निःश्रेयेत्यस्य स्थाने मिश्रेयेत्यन्यत्र । ५ पुष्पीCB ६ विदारीत्यर्धर पुस्तके नास्ति •मुहाB ८ स्थिराB . लताB