________________
३१६
केशवक्रुतः कल्पद्रुकोशः
एकपणीं महावीर्या भिन्नाञ्जनचयोपमाम् । छत्रातिच्छत्रके विद्याद्रक्षोघ्न कन्दसंभवे ॥ ५६४॥ जरामृत्युनिवारियौ श्वेत कापोतिसंभवे । कान्हेंर्द्वादशभिः पत्रैर्मयूराङ्गरुहे। पमैः ॥५६५॥ कंन्दजा काञ्चनची कन्या नाम महौषधिः । करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥५६६ ॥ हस्तिकर्णपलाशस्य तुल्यपर्णा द्विर्पार्णनी । श्रजास्तनाभकन्दा तु सक्षीरा चुपरूपिणी ॥५६७ ॥ जा महौषधी ज्ञेया शंखकुन्देन्दु पाण्डरा । विचित्रकुसुमां श्वेतां काकादन्या समक्षुपाम् ॥५६८॥ 'तक्रकामेोषधां विद्याज्जरामृत्युविनाशिनीम् । शूलिभिः पञ्चभिः पत्रैः संयुक्ता शुक्लकोमलैः ॥ ५६६॥ श्रादित्यपार्णनी ज्ञेया सदादित्यानुवर्त्तिनी । कनकाभा जलान्तेषु सर्वतः परिसर्पति ॥ ६००॥ सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला । अरत्निमात्रक्षुपका पत्रैर्यङगुलसंमितैः ||६०१ || पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसप्रभैः । श्रावणी महती ज्ञेया कनकाभा पयस्विनी ||६०२ ||
१ तत्र B २ संयुक्तांशुक B