________________
२१४ केशवकृतः कल्पद्रुकोषः
अष्टनागं नयवटी नयः स्याजतुपुत्रकः । अग्लहं चतुरङ्गं स्यान्नयपर्यायतो बलम् ॥१०॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । प्रकाण्डः सप्तमः शूद्रसंज्ञः' सिद्धिमुपागतः ॥१०८॥
इति शूद्रादिप्रकाण्डः। स्त्रादाराचं यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दा' विज्ञेयास्तस्य भेदकाः ॥१॥ क्षेमंकरोरिष्टतातिः शिवतातिः शिवंकरः। पुण्यवान सुकृती धन्यो महेच्छस्तु महाशयः ॥२॥ उदात्त उद्भटोदीर्णमहात्मानो महायशाः । महामनाः कृतार्थस्तु महोत्साहो महोद्यमः ॥३॥ तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः । निष्णातश्चतुरो विज्ञः प्रवीण निपुणः पटुः ॥४॥ छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च । तद्वत्स्यात्कृतकापि छेको दक्षो लघुक्रियः ॥५॥ विद्रपी' तु सहृदयो हृदयालुः कृतीत्यपि । तथा सहृदयोपि स्यादथ वैज्ञानिकः पुनः ॥६॥ १ पूर्ति २ स्तथाते तस्यB ३ विद्रूपीB