________________
केशवकृतः कल्पद्रुकोशः १७१ कृष्णोपकुल्या कारजी स्मृतिः' स्यान्मागधी कणा । पिप्पली पिप्पलिस्तुल्ये ऊषणा चपलापि च ॥२४२॥ शौण्डी च तैजसी स्थूलसूक्ष्मभेदादियं द्विधा । गजार्थापिप्पली छिद्रपिप्पली श्रेयसी च सा ॥३४३॥ दीर्घग्रन्धिर्वर्तुली च क्लीबे चव्यफलं पुनः । सैंहली सर्पदण्डी च लम्बतन्ता च पार्वती ॥३४४॥ प्रलम्बबीजा साङ्गी तीवनेत्रा च जीवला । उत्कटा कुरवीचापि क्षुद्रसूक्ष्म वनार्थतः ॥३४५॥ . पिप्पल्या तदुत्थाथ मूलं तु चटिका शिरः । ग्रन्थिकं पिप्पली मूलं कटुमूलं च शोषजम् ॥३४६॥ कोलमूलं कटुग्रंथिः सर्वग्रन्थिः कटूषणम् । सुगन्धिकं च पत्राढ्य विरूष ग्रन्थिलं पुनः ॥३४७॥ दीप्योऽस्त्रियां दीपकोऽपि यवसायो यवाग्रजः । यवजः पुंसि वातारिभूकदम्बश्च शूलहा ॥३४८॥ स्त्र्युग्रगन्धा दीपनी च यवानी चाथ चव्यकम् । कोलं स्त्रियां कटिकणा चविका गन्धनाकुली ॥३४६॥ वल्ली च कोलवल्ली स्यादशिरः कृकरः पुमान् । तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥३५०॥
१ स्मृति:CK २ अषणं तृफलाB ३ वचुलीB४ पर्वती ५ नेत्रीB ६ उत्कुठा B सूचमाB ८ तद्वन्याB यवसाह्नोB १० ज्योतिथू:B