________________
केशवकृतः कल्पद्रुकोशः ४०६ अहिर्बुध्न्योऽथ पूषापि कुवेरोऽथ सदागतिः । दनादथ यमोऽग्निश्च विधातात्वष्टमस्ततः ॥३१॥ सौम्योऽदितिस्तु ब्राह्मोऽथ वाक्पतिर्दादशो रविः । त्रयोदशोप्यथापि स्युस्त्वष्ट्रब्रह्मसमीरणाः ॥३२॥ 'स्यान्नैर्मृतः पञ्चदशः स्याच्चतुर्भिस्तु तैः पुनः । प्रहरश्च यमो यामो घटीपर्यायमालकः ॥३३॥ अथक्षपातु रजनिः क्षणदा क्षणिनी निशा । अव्ययानव्ययं दोषा वसती वसतिः समौ ॥३४॥ रात्रिस्त्रियामा स्या घोरा श्यामा तुङ्गी निषद्वरी ।' याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥३५॥ उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् । क्षपा तमखिनी "तुङ्गा तमिर्वासरकन्यका ॥३६॥ तमी तमा हिमा चैव वासतेथी विभावरी । निशीथिनी निशीथ्या निट शताक्षी वासुरा निशा॥३७॥ यामिनी स्यात्तमिस्रापि तमस्यतितमोयुता । ज्योत्स्ना तु चन्द्रिकायुक्ता बहुनिड्गणरात्रकम्॥३८॥ पक्षिणी पक्षतुल्याभ्यां दिनाभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्ववेष्टितं यदहर्भवेत् ॥३६॥
१ स्यानैऋतिःB २ चिया क्षिपाB ३ द्धोराCK ४ तुङ्गीति सर्वत्र १ वासराB ६ बहूनिOK