________________
केशवकुतः कल्पद्रुकोशः
व्युप्तकेशस्त्रिष्वथ स्याद्भर्त्ता वरयिता वरः । धर्म रतगुरुः प्राणनाथः पतिः प्रियः ॥ १२३॥ रमोभश्च यामाता जामाता 'रमणो धवः । कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४॥ पापार्थात्पतिपर्याय उपात्पत्यर्थ इत्यपि । भ्रातृपर्यायपुत्रार्थो भ्रातृव्यः स्वरितोऽह्ययम् ॥१२५॥ भ्रातृव्योऽपि श्लिकुतमस्तस्य पुत्रः कुलद्धिकः । नद्वयोर्युगलं युग्मं द्वन्द्वं युगलमित्यपि ॥ १२६ ॥ जटुकः कालकश्चापि पिप्लुश्च तिल इत्यपि । क्षेत्रं कलेवरं क्लीवे पिण्डोऽस्त्री विग्रहः पुमान् ॥ १२७ ॥ क्लीबे वपुः संहननं पुलं वर्ष्म मूर्तिमत् । पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥१२८॥ व्याधिपर्यायस्थानार्थं स्त्रियां मूर्त्तिस्तनुस्तनूः । पुरी पूरस्त्रियां पुंसि पखरो घन इत्यपि ॥ १२६ ॥ श्रङ्गं क्लीबे तनुः साम्तं गात्रं पञ्जरमस्त्रियाम् । earera संचरो न स्त्री शरीरं कायम स्त्रियाम् ॥ १३० ॥
३४
देहोऽस्त्री स्थानकं बेरं पुंस्यात्मा वाथ न द्वयोः गात्रा पुंस्यवयवः प्रतीकेोपघनेोऽपि च ॥ १३१ ॥
१ तोK २ जटुल: B ३ कलम् ४ श्लोकार्धस्य CB पुस्तकयोरभावः