________________
केशवकृतः कल्पद्रुकोसः ३५ उत्तमाङ्गं शिरः शीर्ष कं' शिरं मस्तकोऽत्रिपाम् । मूर्धा पुंसि चमुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ।१३२॥ द्वयोमीलिः कपालं षण केशपर्यायभूरपि । शिरसोरुड्रहभपर्यायाश्चिकुसः कचाः ॥१३३॥ द्वयोर्वाला वेलितायाः केश कन्तारकुन्तलाः । हस्तः पक्षः कलापश्च भार उच्चय इत्यपि ॥१३॥ केशपर्यायतश्चैतो केशभूयस्त्ववाचकाः । श्रलकोऽस्त्री कर्करालः खंखणश्चूर्णकुन्तलः ॥१३॥ भाले भ्रमरकोऽस्त्री स्यात् कुरुलो भ्रमरालकः । धम्मिल्लः संयताः केशाः केशवेशे कवर्यपि ॥१३६॥ कर्वर्यथ स्त्रियां वेणिवेणी च विशदे कचे। शीर्षण्यश्च शिरस्यश्च प्रलोभ्योऽपि त्रयस्त्रिषु ॥१३७॥ केशेषपरि मालस्य वम सीमन्तकः पुमान् । चूडा केशी केशपाशी शिखा पुंसि शिखण्डकः ॥१३॥ सबालानां काकपक्षः शिखण्डिकशिखाण्डको। सटा जटा ता वतिनो लशास्ते ये परस्परम् ॥१३६॥ वक्तास्ये वदनं तुण्डमाननं लपनं पुनः । वरं घनोत्तरं स्नेहरसनं मुखमस्त्रियाम् ॥१४॥
, शीर: २ स्ति KCB ३ कुमारKC ला:K ५ वे ७ शिखापुंसि पुस्तके नास्तिर
६ भालस्य मालाम