________________
११२
केशवकृतः कल्पद्रुकोशः
प्रोथेोऽस्त्री नासिकाश्वस्य कश्यं मध्यमथापि च । शोऽस्त्रियां खुरः पुंसि पुटो विवोथ वालधिः ॥२०८॥
स्त्री पुच्छस्तु लाङ्गूलं क्लीवे लाङ्ग ुलमित्यपि । स्त्रियां क्लीबे च लङ्ग लं पुच्छमस्त्री लजः पुमान् ॥२०६॥ स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् । ललाम च ललामं च लूम वालस्ततः पुनः ॥ २९०॥ अपावृत्तपरावृत्तलुठितानि च वेल्लिते । न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११॥ निगालस्तु गलेोद्देशे हेषा हृषा श्वनिःखने । त्रिष्वाश्वीयं यदश्वेन दिनेनैकेन गम्यते ॥ २९२॥ ऊर्ध्वस्थितिस्त्रियामस्य स्यात्पुला च पुलायिता' । प्रक्षरः प्रखरोपि स्थात्संनाहोप जनं परः ॥ २९३ ॥ खलिनोस्त्री खलीनापि कवियं षण् कविः कवी | पञ्चाङ्गी कर्षणी चापि मुखपर्याययन्त्रणा ॥२१४ ॥ नेत्रपट्ट मक्षिकात्रं कवराक्षमथापि च । भूषणे मुखपट्टः स्यात्तलिका तलसारणम् ॥ २१५॥ दामा जनं पादपाशश्चर्मदण्डे कशास्त्रियाम् । पल्याणमपि पर्याणं बन्धे कक्ष्यास्य कक्षया ॥२१६॥
१ विखा B २ क्लीबे इत्यारभ्य लङ्गूलमित्यन्तं पुस्तके नास्ति ३ पुनः B ४ वाज B ५ स्वनिः स्वन: BC ६ यंKC ७ पिB = B ६ क १० अनंBK ११ पाB