________________
केशवकृतः कल्पद्रुकेशः
विमर्दोत्थे परिमल मोदो हृदयंगमे । मुखवासन मोदी दुर्गन्धः पूतिगन्धकः ॥४०॥ विशी स्यादामगन्धिः षण् वित्रं वा स्यादथ त्रिषु । वृक्षादीनां फले शस्यं तत्रापक्वे शलाटु च ॥४१॥
1
२५३
शुष्केप्यवानं स्याद्वानमथ हीनप्रकाण्डके । स्तम्बगुल्मावथलता गुल्मिनी च प्रतानिनी ॥ ४२ ॥ व्रततिर्व तती वल्ली स्यात् क्लीव उलपं पुनः । वीरुदेषातिविस्तीर्णा तालक्रमुककेतकी ॥४३॥ नारिकेरीच खर्जूरी तृणवृक्षाः स्युरित्यमी । द्विहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम् ॥४४॥ श्रश्वत्थवैणवला क्षनैयग्रोधैङ गुदादि च । बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥ पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले । कुमार्याद्याश्च भङ्गाद्याः पत्रेऽपि स्युस्ततः पुनः ॥४६॥ विदार्याद्यास्तुमूलेऽपि पुष्पे क्लीवे च पाटला । श्राम्रश्चू तो महाकालो माकन्दः षट्पदातिथिः ॥४७॥ कामाङ्गो मधुदूतः स्यात्सहकारोऽति' सौरभः । रसालः स्त्रीप्रियश्चापि साहारपिकवल्लभौ ॥४८॥
१ सस्यं B २ धेङ्ग, Ck३पिBCk