________________
२४६ केशवकृतः कल्पद्रुकोशः निरूढस्तु भवेत्ख्यातेऽध्यूढोऽधिष्ठित उच्यते । द्विरागमस्तु वध्वा यः स श्रावाहोथ संनिधौ ॥१०१॥ श्रावाहनं स्यादावाहेऽथोपात्परिणये यमिः । श्राडो दैये नेः स्तनिः स्यात् कुन्थनेभिनिरुत्तरः॥१०२॥ सोत्यन्तशब्दे सत्तिः प्रात् प्रीतावाङस्तु संनिधौ । वेर्दुःखत्रासने नेः स्यात्सेवने चोपपूर्वकः ॥१०॥ अभेः षञ्जिः पराभूतौ 'क्रोधे च चरतिस्त्वभेः । परो निष्ठाध्यवसितौ पर्युपाभ्यां तु सेवने ॥१०॥ अपराधेत्वपादाङोऽनुत्थानेऽनुगमे त्वनोः । प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डको ॥१०५॥ भोगे निरो विशिर्नेस्तु विवाहशयने समः। श्रासने स उपात्स्यातां द्वौपरिच्छदवेष्टने ॥१०६ ॥ परिक्रिया परी सो विधुरं विकले त्रिषु । श्राकूतच्छन्दसी छन्दभावौ यत्तूपमन्त्रणम् ॥१०७॥ रहस्तूपच्छन्दनं तत् संक्षेपे तु समस्यतिः। वेविस्मृते भिराधानेऽभेरभ्यासे भ्रमे त्वधेः ॥१०॥ तुर्याश्रमे संनिपरः स विरोधे तु तिष्ठतिः। पर्यवात्प्रत्यवाञ्चाङो यत्ने प्रात्तु गतौ नितः ॥१०॥
१ क्रियायांB २ पराB ३ क्रिपा ४ सर्या ५ वोर्वस्मृतोनेराधाने इति स्यात्