________________
केशवकृतः कल्पद्रुकोशः
आङोठे परस्तु स्यात्प्रत्युद्गमन' कर्मणि । प्रस्तु स्वीकृतौ सोरभियोगे समस्तु सः ॥ ६२॥ संचये चाहिताधाने तद्विरुद्धे तु नेः परः । उदस्तु' पिच्युपन्यासे ग्रहणे तु प्रतीच्छतिः ॥६३॥ स्पशश्चारक्रियायां तुशमति स्वेच्छया गते । श्रवाद्वलानत उदस्तुङ्गत्वे विकृतौ परेः ||१४|| प्रात्करोति साम्ये श्राहाङस्त्वाकृतिं पुनः ।
पाद्विरोधं भूषां तु समोऽनो स्तु समानताम् ॥६५॥ श्रधेः प्रधानतां नेस्तु जैहृम्यं हृस्तु समुच्चये । समाङ्भ्यां संयमे प्रत्याङपूर्वोऽवः " पदसंचरे ॥६६॥ क्रीडावाङ : परो भक्षानीत्योः स्यात्प्रलये समः । प्राप्तावङ्वेदनोः' साम्येऽवान्निवृत्तौ परेस्तु सः ॥६७॥ त्यागेऽवढौकने तूपात्संमुखग्रहणे त्वभेः । चौर्येपि निर उद्धारे शवस्योद्वहनेऽपि च ॥६८॥ विदुत्सर्गे च शपथेऽथोद ऊर्ध्वकृतावपि । प्रवहस्तु बहिर्यात्रा प्रवाहाम्ब्वादिसंततिः ॥६६॥ उपोढो निकटप्राप्तेऽथापोढः परिवर्जिते । समूढः स्यादुपचिते निर्व्यूढस्तु समापिते ॥ १००॥
२४५
१ मित्यपिB २ उद्वेस्तु वाच्युपन्यासे इति स्यात् ३ समानेस्तु B B
५ वान्दु: B ६ नेदना: B