________________
केशवकृतः कल्पद्रुकोशः निश्चयेऽनो स्त्वाचरण उत्पूर्वस्तूर्ध्वकर्मणि । विष्वग्गतौ परीसारः परिसर्या प्रसर्पणम् ॥११०॥ 'वरादौ वा कुलादौ वा गुप्तिरेष्टव्यकर्मभिः । सैव गुप्तमणिर्गप्ति केलिश्च स्यान्निलायनम् ॥१११॥ सर्पणे तु व्रणादीनां प्रसरोथ प्रयामकः । नीवाकश्च महाघस्य धान्यादेरादरे नहि ॥११२॥ ऊहापोहादिके बुद्धिशक्तौ निष्कम उच्यते । अवनायः खलीकारोप्यधोनयनकर्मणि ॥११३॥ उपपूर्वो लभिर्धातुरनुभूतार्थवाचकः । विलेपने कुङ्कमाद्यैः समालम्भोथ विप्रतः ॥११४॥ लभिर्वियोगे वेर्दान' श्राङस्तु स्पर्शने वधे । कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥११५॥ फलनं मार्गणान्वीक्षा संवीक्षावचयोऽपि च । समः संग्रहणे चिञ् स्यादुपादृद्धौ क्षयेत्वपात् ॥११६॥ शीलने तु परेाने तिरोप्याभण्डने क्षणे । अपात्तु ध्यायतिः शापे श्राङस्तूत्कण्ठितस्मृतौ ॥११७॥ क्रमात्प्रहरिकादेर्यच्छयनं तत्र पुंस्ययम् । उपशायो विशायश्च स्यातामुपशयस्तु यः ॥११८ ॥
१ वारादौ० २ गुप्तB ३ वेदनk० ४ भण्डभे