________________
केशवकृतः कल्पद्रुकोशः
४
'वस्तुना येन रोगस्योपचयोथ कृतीचयः । समावीज्या च हृणिया हृणीयाथ क्रतौ पुमान् ॥ ११६॥ संस्तावः स्तुतिभूस्तुल्यायामविस्तार के निघः । विस्मितो भवतीत्यर्थे भवेत् कुहकुहायते ॥ १२० ॥ भावप्रधान ये प्रायः पर्यायेषु च नोचिताः । तेत्र यत्कीर्त्तिताः शेषं ज्ञेयं शिष्टप्रयोगतः ॥ १२१ ॥ कल्पद्रौ केशवकृते नामप्रकृतिबोधने * । संकीर्णे नवमः काण्डो यातः संपूर्णतामयम् ॥ १२२॥ इति संकीर्णकाण्डः ।
२४८
अरण्यमस्त्री कान्तारं पराडो वाप्यटवी स्त्रियाम् । की चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥१॥ सम' हिङ्गुलं वार्त्त कक्षं काननयित्यपि । दवावावुभौ पुंसि प्रस्तारोपि झषोपि च ॥२॥ तृणाव्यां महारण्ये त्वरण्यानी स्त्रियामियम् । पुंस्यारामश्चोपवनं पुरप्रान्तस्थितं वनम् ॥३॥ गृहारामो निष्कुटः स्याद्वाह्यारामस्तु पौरकः । प्रधानगणिकादीनामारामे पुष्पवृक्षयोः ॥४॥
१ पयkC २ यस्तुkB ३ प्रस्ताव: B ४ निय: B ५ बोधके B ६ वल्कंC वरुकं B समन्तमिति स्यात् ( समन्तपञ्चकशब्दे तत्प्रयोगः )
म प्रस्तारश्च B
७ समजं ६ यौरक: B