________________
केशवकृतः कल्पद्रुकोशः ७१ कण्ठलम्बिनि नीवीती प्रवीती पृष्ठलम्बिनि । अथाञ्जलिर्वेदपाठे पुंसि ब्रह्माञ्जलिः पुनः ॥२१॥ ब्रह्मारण्यं पाठभूमिः साङ्गवाक्ये परायणम् । परायणं च साकल्यमथापि ब्रह्मबिन्दवः ॥२२॥ वेदाध्ययनकाले ये विद्युषो मुखनिःस्मृताः। स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥२३॥ वेदमाता तु गायत्री सावित्री त्रिपदा च सा। वैश्वामित्री व्याहृतयो महाव्याहृतयः स्त्रियाम् ॥२४॥ वरिवस्या तु शभूषा परिचर्याप्युपासनम् । पर्युपाभ्यां समुपाभ्यामन्वाभ्यामासनं च षणू ॥२५॥ उपस्पर्शस्त्वाचमनमाचामोथाप्यभाषणम् । वाचोयमश्च यमनं मौनं स्यादप्यथ स्त्रियौ ॥२६॥ 'श्रानुपूर्व्यावृता चाथ पर्यायोऽनुक्रमापि च । परिपाटी स्त्रियां चाय पर्यायः स्यादुपात्ययः ॥२७॥ अतिपातोऽथ नियमस्त्वस्त्रियां व्रतमित्यपि । पुण्यकं तूपवासाद्यमुपवस्तमुपोषणम् ॥२८॥ श्रौपवस्तं तूपवस्तमस्त्रियामुपवासकः । उपोषितं चोपवस्ताऽनशनानशनं पुनः ॥२६॥
१ भानुपूर्ध्या वावृताप्य २ पर्ययः । औपवस्त्रं चोपवनं ४ नेB