________________
३६२
केशवकृतः कल्पद्रुकेाशः
यजनो 'मज्जनश्वापि छाग मेषौ महाघसः । महाकपाल ालातः संतापनविलापनौ ॥ ११० ॥ महाकपोलः पैलोऽजः श्वेतकर्णः खरस्तथा । उल्कामाली महालम्भः श्वेतपादः खरांशुकः ॥१९१॥ गोपालो ग्रामणीर्मायुर्घण्टाकर्णकरंधमौ । कपाली कृतकी लिम्पः स्थूणः कर्णविकर्णकौ ॥ ११२ ॥ स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः । व्यालजिह्रो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३॥ भीमको ग्रामकः खिन्नो धीलण्डो मकराननः । पिशिताशी महाकुण्डो नखारिरहिलोचनः ॥ ११४ ॥ क्षण' कुन्थो ऽप्रजातारिकारिच शिवंकरः । विप्लावो लोमवेतालस्तामसः सुमहाकपिः ॥११५॥ उत्तुङ्गो हेमजम्बूकः कण्डानककलाकौ । चर्म 'ग्रीवो 'जलोन्मादो ज्वालावरको विण्डनः ॥ ११६॥ हृदयो वर्त्तुलः पाण्डुर्भुडिरित्येवमादयः । नन्दिस्तु नन्दी शालङ्कायनिस्ताण्डव' नालिकः ॥११७॥ तण्डुर्नन्दीश्वरः "केलिकिलः कूष्माण्डको गणः । मञ्जुवक्त्रो मञ्जुघोषो मञ्जुश्रीर्ज्ञान दर्पणः ॥ ११८ ॥
१ मलनाश्चापिB २ मैषौC ३ शंखकर्ण: B : स्थूलाकर्ण B ५ यामकः ६ कन्धो B ७ पजामाकोष्टकारिश्चB = हेयेति पाठः सर्वत्र ६ ग्रीवेB १० जलात्पादोB ११ र डिस्येव B १२ तालिकइत्यन्यत्र १३ केली किल: B