________________
१८०
केशवकृतः कल्पद्रुकोशः
भृकूष्माण्डी कन्दफला सैव स्वादुलतापरा । क्षीरात्कन्दो विदारी स्यादितोर्गन्धा च वल्लरी ॥४२३॥ पयस्विनी मलघ्नस्तु वनवासी च विजुलः । श्रपि स्याच्छाल्मलीकन्दश्चाथ चाण्डालकन्दकः ॥४२४॥ एकद्वित्रिचतुः पञ्चपत्रः सोक्तश्च पञ्चधा । तैलकन्दो द्रावकन्दस्तिलाङ्कित दलश्च सः ॥४२५॥ करवीराख्यकन्दः स्यात्स चोक्तस्तिलचित्रकः । त्रिपर्णिका' बृहत्पत्रा छिन्न ग्रन्थिनिका च सा ॥४२६ ॥ कन्दालुः कन्दबहुला साम्लवल्ली विषापहा । लक्ष्मणा पुत्रकन्दास्यात्पुत्रदा मानिनी च सा ॥ ४२७॥ नागाहा फलिनी मज्जा चाग्विन्दुच्छदाप्यथ । कामं प्रकामं पर्याप्त निकामेष्टे यथेप्सितम् ॥ ४२८ ॥ रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् । गोपगोपाल गोसंख्यगधुगाभीरवल्लवाः ॥ ४२६ ॥ गोदुहोऽप्यथ तदा गोजाव्युष्ट्रादिपालनात् । गोमहिष्यादिकं पादबन्धनं पदबन्धनम् ॥४३०॥ गोविन्दो गोष्वधिकृते महिषस्तु रजस्वलः । स्याद्वंसकालीतनयो दंशपर्यायभीरुकः ॥ ४३१ ॥
१ त्रिकर्णिका B २ग्रन्थनिका B ३ निकामेष्टम् BB