________________
केशवकृतः कल्पद्रुकोशः
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् । वोहित्थं' वहनं पोतः पोतवाहो नियामकः ॥ ६५ ॥ निर्यामकः क्षेपकस्तु कर्णधारोऽपि नाविकः । पोतधारः पोतधरो यानादौ नौः समुद्रिया ॥ ६६ ॥ सामुद्रिको मनुष्यः स्यात्सामुद्रं तद्भवे त्रिषु । श्रातरस्तरपण्यं स्यादातारस्तरणं तरः ॥६७॥ संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ । काष्ठाम्बुवाहिनी द्रोणी द्रोणि रिपि दुखी ॥ ६८ ॥ बेर्द्धनावं नौकाऽतीत नौकेऽतिनु त्रिषु । मत्स्यपर्यायजीव्यर्थः कैवर्त्ता दाशधीवरौ ॥६६॥
५
३५१
दासेरकोथ जालं स्यादानायः पुंसि कोटिका । शणसूत्रं पवित्रं स्यात् क्लीवे मत्स्यादिबन्धनम् ॥७०॥ कुपिनी च स्त्रियां क्लीबे वडिशं मत्स्यवेधनम् । वडिशावलिशे स्त्री वलिशं विलिशं पुनः ॥७१॥ मत्स्याधानी कुवेणी स्यात्कुवेणिः कुविणापि च । एषां तु पञ्जराखेटे पलावश्च प्लवोऽपि च ॥ ७२ ॥ पृथुरोमा झषो मीन श्रात्माश्यनिमिषोण्डजः । कटकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥७३॥
१ वाहित्यं २ पोताधारः B ३ धारोB ४ समुद्रिकाkC ५ श्रातारkC