________________
केशवकृतः कल्पद्रुकेोशः
तैरेकसप्ततिमितैर्भवेन्मन्वन्तरं पुनः । चतुर्दश ब्राह्ममहस्तावता रात्रिरिष्यते ॥ १८ ॥ एवं त्रिंशदिना मासस्तेपि द्वादश हायनम् । तेषां शतं ब्राह्मणः स्यादायुर्नास्त्यत्र संशयः ॥ १६॥ चतुर्दश स्युर्मनवा दिवसेस्मिन्विधेर्मताः । स्वायंभुवः स्वारोचिष उत्तमस्तामसस्ततः ॥२०॥ रैवतश्चाक्षुषा वैवस्वतः 'सावर्णिकः परः । दक्षब्रह्मधर्मरुद्ररुचिभूतिसुताः क्रमात् ॥२१॥ अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः । मनोजवः पुरंदरो वलिद्भुत इत्यपि ॥ २२ ॥ शान्तिवृष ऋतधामा तथा दिवस्पतिः शुचिः ।
स्य प्रिया तु सावित्री दुहिता तु सरस्वती ॥२३॥ पिस्यानी गिरा वाक च स्त्रियां लापः पुमानयम् । स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्म लाञ्छना ॥ २४॥ लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् । घेोषः स्वरः स्वनोऽपि स्याद्वणो धेनापि कारिका ||२५||
४४१
तारा महाश्री" रोंकारा वसुधारा धनप्रदा ।
११
१२
" सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २६॥
१ न्तरद्विज B २ दायुस्तत्परमुच्यतेB ३ याममाले विधेर्मताः B ४ स्वारोचिषश्च B ५ सावर्णिकाः परेB ६ द्गीगिरा चापिB ७ लोचना B = धीर्भावाB & चारिका Ck १० राकारा B ११ खदूरवासिनी R १२ बेस्याk
५६