________________
केशवकृतः कल्पद्रुकोशः
स्थापत्यः सौविदोऽथ ' स्यादभृत्यो भृतक इत्यपि । सेवको र्थानुजीवी स्याद्वैर्यरिद्वेषणो द्विषत् ॥ १६ ॥ दुहृ स्युः सपत्नो द्विड् विपक्षः शात्रवोऽहितः । परौचाभेर्मातियाती पर: पन्थिकपन्थिनौ ॥२०॥ प्रतेरनीकपाख्यौ जिघांसुद्वेषिशत्रवः । श्ररात्यारा त्यसहनपर्यव स्थात्रमित्रकाः ॥ २१ ॥ विद्विषश्च द्विषुर्विद्विट् विद्वेषी द्विषतो द्विषः । श्रभिघाती चाभिमतिः सापत्नोऽपि सपत्नवत् ॥२२॥ वैरानुबन्धी योन्यार्थमुपनाहः स उच्यते । वयस्यः स्निग्धः सवयाः स्नेाः पांशुलकः सखा ॥२३॥ सुहृन्मित्रमपि क्लीबे सख्यं साप्तपदीनकम् । श्रादिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥२४॥ कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा बौध ऐल उर्वशीरमणोऽपि च ॥ २५॥ "उदुसन्तावायुरायुः पुत्रेस्याथ पुरुः पुरु" । शतधन्वा शतधनुः तत्रभेदेप्यथो नलः ॥ २६ ॥
१ पि २ नु ३ न्योन्य
पुरु:k
* उकारान्तः सकारान्तश्चायुशब्द श्रायुः शब्दश्च ।
४ ह्यः ke
५ पांसु " ६ उदुराता
६१
७ पूरुः