________________
४१६
केशवकृतः कल्पद्रुकोशः
हेतुर्ना कारणं बीजं क्लीवे करणमित्यपि । hari कारणं तु निदानं मूलवस्तु तत् ॥६३॥ क्षेत्रज्ञ श्रात्मा पुरुषः पुरुषश्चाक्षरः कविः । अन्तर्यामीश्वरो देही जीवो जो बहुलो ऽतनुः ॥६४॥ ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् । स्वः षण प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥६५॥ क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् । 'रजस् क्लीवे तमः पुंसि तमस् क्लीवेऽथ जन्मषम् ॥६६॥ जननं च प्रजननं जननिश्च जनिः स्त्रियैौ । उद्भवः संभवो भावो भवो 'जन्युश्च पुंस्यमी ॥ ६७ ॥ जनी जनू जनुश्चास्त्री जीव जन्यश्च पुंस्ययम् । करणं खं पदं पुंसि 'हर्षि वैकारिकेन्द्रिये ॥ ६८ ॥
क्षं च नियतं चाथ भूतानि तनवः पुनः । घोरा विकारा भूतानि विशेषा विग्रहाअपि ॥६६॥ प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः । व्यष्टिजतिः स्त्रियां जातं क्लीबेथ व्यक्तिरित्यपि ॥ १०० ॥ " स्त्रियां समष्टिः पृथगात्मत्वे'
1
'चित्तं तु हृदयं च हृत् ॥१०१॥
जनुः B २ रजसः B ३ चB ४ स्त्रियाम्CK ५ जन्यश्च B ६ हरिकारिकेन्द्रियेB हर्षिवैका - वै हृषीकं विषयीन्द्रियम् श्रम ७ स्त्रियामित्यादे हृदयं च तदित्यतस्यार्धद्वयस्य लुप्तबहूतरस्य स्थाने समष्टिः पृथगात्मत्वं चित्तं तु हृदयं च तदित्येक मलुप्तापरमर्द्धB पुस्तकेस्ति ।