________________
केशवकृतः कल्पद्रुकोशः १७५ अग्निज्वाला मद्यपुष्पा कुञ्जरा मद्यवासिनी । धाविन्यपि सुभिक्षा स्यादबहुपुष्पा च पार्वती ॥३७८॥ गुच्छसंघादिपुष्पान्ता कुमुदा' कुञ्जराप्यथ । स्यात्समुद्रार्थोत्तरग'फलपर्याय्यथो वृकी ॥३७६॥ श्रेयसी स्वापनी पाठा प्राचीना पापचेलिका । " अम्बष्ठा पथिका तिक्ता बृहत्तिक्ता च दीपनी ॥३८०॥ एकाष्ठीला विद्धकर्णी कुचेली शिशिरा वरा । वरतिक्ता वृत्तपर्णी चूषा देवी च मालवी ॥३८१॥ कटुका जननी तिक्ता रोहिणी शकुलादनी । मत्स्यपित्ता च चक्राङ्गी शतपर्वा वसादनी ॥३८२॥ तत्र कृष्णा काण्डरुहाप्यरिष्टा कटुरोहिणी । श्रामध्न्यरिष्टा केदारकटुः कट्वञ्जनी कटुः ॥३८३॥ अशोकरोहिणी चापि महौषध्यथ भङ्गुरा । विरूपातिविषा श्वेतकन्दा विश्वा महौषधी ॥३८४॥ विषरूपा श्यामकन्दा शृङ्गी श्वेतवचारुणा । उपात्प्र प्रत्यो विषाथ सुगन्धिर्यन्थिला हिमा ॥३८५॥ कुरुविन्दी भद्रमुस्ता वाराही कोडवल्लभा । गुन्द्रा कसेरुर्भद्रापि मेधा"हास्यात् द्वयोरपि ॥३८६ ॥
१ कुमुदेति पदं पुस्तके न दृश्यतेB २ तरङ्ग B ३ स्थापनी KE४ अम्बष्ठेत्यर्धद्वयं K पुस्तके न दृश्यते ५ श्रवषा KE ६ वसादिनी B ७ कद्वानी K B ८ पत्थोरितिपाठःसर्वत्र विन्दा १० मेषाहा